Sunday 5 June 2016

Debate on Brahman - 11) Shaakalya questions - 1

   

DEBATE IN JANAKA’S COURTROOM (9)

(SHAAKALYA QUESTIONS YAAJNAVALKYA)


(1)

अथ हैनं विदग्धः शाकल्यः पप्रच्छ
Then, Vidagdha, son of Shakala, questioned.

कति देवा याज्ञ्नवल्क्येति ।
 “Yaajnavalkya! How many Gods are there?”

हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते
त्रयश्च त्री शता त्रयश्च त्री सहस्रेति
ओमिति होवाच

He decided it through the group of Mantras known as Nivid; and said-
“As many as are indicated in the Nivid of the VishvaDevas; three hundred and three, and three thousand and three.”

“Agreed” (said Shaakalya).

कत्येव देवा याज्ञन्वल्क्येति ।
त्रयत्रिंशदिति
ओमिति होवाच

“Yaajnavalkya! How many Gods exactly are there?”

“Thirty three”.

“Agreed” said Shaakalya.

कत्येव देवा याज्ञन्वल्क्येति ।
षडिति ।
ओमिति होवाच

“Yaajnavalkya! How many Gods exactly are there?”

“Six”.

“Agreed” said Shaakalya.

कत्येव देवा याज्ञन्वल्क्येति ।
त्रय इति ।
ओमिति होवाच ।

“Yaajnavalkya! How many Gods exactly are there?”

“Three”.

“Agreed” said Shaakalya.

कत्येव देवा याज्ञन्वल्क्येति ।
द्वविति ।
ओमिति होवाच ।

“Yaajnavalkya! How many Gods exactly are there?”

“Two”.

“Agreed” said Shaakalya.

कत्येव देवा याज्ञन्वल्क्येति ।
अध्यर्ध इति ।
ओमिति होवाच ।

“Yaajnavalkya! How many Gods exactly are there?”

“One and a half”.

“Agreed” said Shaakalya.

कत्येव देवा याज्ञन्वल्क्येति ।
एक​ इति ।
ओमिति होवाच ।
कतमे त्रयश्च त्री शता त्रयश्च त्री सहस्रेति ॥१॥

  
“Yaajnavalkya! How many Gods exactly are there?”

“One”.

“Agreed! Which are those three hundred and three, and three thousand and three?” asked Shaakalya.


(2)

स होवाच
महिमान एवैषामेते ।
त्रयस्त्रिंशत्त्वेव देवा इति ।
कतमे ते त्रयस्त्रिंशदिति ।
अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः ते एकत्रिंशत्
इन्द्रश्चैव प्रजापतिश्च त्रयश्स्त्रिंशाविति ॥२॥

Yaajnavalkya said;
“These are just their powers; but there are only thirty three gods.”

(Shaakalya asked)
“Which are those thirty three?”

(Yaajnavalkya said)
“Eight Vasus, eleven Rudras and twelve Aadityas, these are thirty one; Indra and Prajaapati make up the thirty three.”

No comments:

Post a Comment